Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 3
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - पापमोचन सूक्त

    ब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म्। त्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    ब्रू॒म: । दे॒वम् । स॒वि॒तार॑म् । धा॒तार॑म् । उ॒त । पू॒षण॑म् । त्वष्टा॑रम् । अ॒ग्रि॒यम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.३॥


    स्वर रहित मन्त्र

    ब्रूमो देवं सवितारं धातारमुत पूषणम्। त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    ब्रूम: । देवम् । सवितारम् । धातारम् । उत । पूषणम् । त्वष्टारम् । अग्रियम् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 3

    भावार्थ -
    (देवं सवितारम्) सर्वदाता, सर्वप्रेरक (धातारं पूषणम्) सर्वधारक, सर्वपोषक (त्वष्टारम्) सर्वजगदुत्पादक (अग्रियं) सब के आदि मूलकारण प्रभु परमेश्वर का (ब्रूमः) वर्णन करें कि (ते नः अंहसः मुञ्चन्तु) वे परमात्मा के समस्त गुण हमें पाप से बचावें।

    ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top