अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 18
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
एत॑ देवा दक्षिण॒तः प॒श्चात्प्राञ्च॑ उ॒देत॑। पु॒रस्ता॑दुत्त॒राच्छ॒क्रा विश्वे॑ दे॒वाः स॒मेत्य॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठआ । इ॒त॒ । दे॒वा॒: । द॒क्षि॒ण॒त: । प॒श्चात् । प्राञ्च॑: । उ॒त्ऽएत॑ । पु॒रस्ता॑त् । उ॒त्त॒रात् । श॒क्रा: । विश्वे॑ । दे॒वा: । स॒म्ऽएत्य॑ । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१८॥
स्वर रहित मन्त्र
एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत। पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठआ । इत । देवा: । दक्षिणत: । पश्चात् । प्राञ्च: । उत्ऽएत । पुरस्तात् । उत्तरात् । शक्रा: । विश्वे । देवा: । सम्ऽएत्य । ते । न: । मुञ्चन्तु । अंहस: ॥८.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 18
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
हे (देवाः) देव गण, राजाओ और विद्वान् पुरुषो ! आप लोग (दक्षिणतः एत) दक्षिण दिशा से आओ, (पश्चात् विश्वे देवाः) हे शक्तिशाली समस्त राजाओ ! और विद्वान् पुरुषो ! (उत्तरात्) उत्तर दिशा से भी आप लोग (पुरस्तात्) हम लोगों के समक्ष (समेत्य) आकर उपस्थित होओ। और अपने आदर्श जीवनों से (ते) वे सब (नः अंहसः मुञ्चन्तु) हमें पाप कर्म से मुक्त करें।
टिप्पणी -
(द्वि०) ‘उदेतनः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें