अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 16
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
अ॒राया॑न्ब्रूमो॒ रक्षां॑सि स॒र्पान्पु॑ण्यज॒नान्पि॒तॄन्। मृ॒त्यूनेक॑शतं ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठअ॒राया॑न् । ब्रू॒म॒: । रक्षां॑सि । स॒र्पान् । पु॒ण्य॒ऽज॒नान् । पि॒तॄन् । मृ॒त्यून् । एक॑ऽशतम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१६॥
स्वर रहित मन्त्र
अरायान्ब्रूमो रक्षांसि सर्पान्पुण्यजनान्पितॄन्। मृत्यूनेकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठअरायान् । ब्रूम: । रक्षांसि । सर्पान् । पुण्यऽजनान् । पितॄन् । मृत्यून् । एकऽशतम् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 16
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(अरायान्) धन सम्पत्ति से रहित दरिद्रों, (राक्षसान्) दुष्ट पुरुषों, (सर्पान्) सापों, (पुण्यजनान्) प्रजापीड़क मायावी लोगों और (पितॄन्) उनसे बचाने वाले पालकों का (ब्रूमः) हम नाना प्रकार से वर्णन करते हैं और (एकशतं मृत्यून् ब्रूमः) एक सौ एक या सौ प्रकार की मृत्युओं, देह से प्राणों के छूटने के प्रकारों का वर्णन करते हैं। (ते) वे सब (नः) हमें (अंहसः) पाप कर्म से (मुञ्चन्तु) छुड़ा देवें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें