अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 13
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
आ॑दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वाणः। अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठआ॒दि॒त्या: । रु॒द्रा: । वस॑व: । दि॒वि । दे॒वा: । अथ॑र्वाण: । अङ्गि॑रस: । म॒नी॒षिण॑: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१३॥
स्वर रहित मन्त्र
आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः। अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठआदित्या: । रुद्रा: । वसव: । दिवि । देवा: । अथर्वाण: । अङ्गिरस: । मनीषिण: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 13
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(आदित्याः रुद्राः वसवः) आदित्य के समान ४८ वर्ष के ब्रह्मचारी, (रुद्राः) रुद्र, नैष्ठिक ब्रह्मचारी, (वसवः) वसु २४ वर्ष के ब्रह्मचारी, अथवा—आदित्य १२ मास, रुद्र ११ प्राण और आत्मा, वसु, पृथिवी आदि लोक, (दिवि) जो द्यौः लोक में स्थित या सात्विक स्थिति में विराजमान (देवाः) देवगण, (अथर्वाणः) जगत् के रक्षक विद्वान् गण, (अङ्गिरसः) ज्ञानी, (मनीषिणः) मनस्वी, विचारक लोग हैं (ते) वे सत्र (नः) हमें (अंहसः) पाप के भावों से (मुञ्चन्तु) मुक्त करें।
टिप्पणी -
‘वसवो देवा दैवा अथर्वणः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें