अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 8
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः। श॒कुन्ता॑न्प॒क्षिणो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठपार्थि॑वा: । दि॒व्या: । प॒शव॑: । आ॒र॒ण्या: । उ॒त । ये । मृ॒गा: । श॒कुन्ता॑न् । प॒क्षिण॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.८॥
स्वर रहित मन्त्र
पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः। शकुन्तान्पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठपार्थिवा: । दिव्या: । पशव: । आरण्या: । उत । ये । मृगा: । शकुन्तान् । पक्षिण: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 8
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(पार्थिवाः) पृथिवी के पर्वत नदी आदि उत्तम पदार्थ और (दिव्याः) द्यौः, आकाश के सूर्य, चन्द्र, नक्षत्र, मेघ आदि दिव्य पदार्थ (आरण्याः पशवः) अरण्य के रहने वाले सिंह, हाथी आदि पशु (उत) और (ये मृगाः) जो मृग नाना पशु और (शकुन्तान् पक्षिणः) शक्तिशाली पक्षिगण हैं (ब्रूमः) हम उनका वर्णन करें। (ते) वे सब अपने अपने उत्तम गुणों के प्रभाव से (नः) हमें (अंहसः मुञ्चन्तु) पाप की प्रवृत्तियों से दूर करें।
टिप्पणी -
(प्र०) ‘ये ग्राम्याः सप्तपशवः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें