अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 23
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - पापमोचन सूक्त
यन्मात॑ली रथक्री॒तम॒मृतं॒ वेद॑ भेष॒जम्। तदिन्द्रो॑ अ॒प्सु प्रावे॑शय॒त्तदा॑पो दत्त भेष॒जम् ॥
स्वर सहित पद पाठयत् । मात॑ली । र॒थ॒ऽक्री॒तम् । अ॒मृत॑म् । वेद॑ । भे॒ष॒जम् । तत् । इन्द्र॑: । अ॒प्ऽसु । प्र । अ॒वे॒श॒य॒त् । तत् । आप॑: । द॒त्त॒ । भे॒ष॒जम् ॥८.२३॥
स्वर रहित मन्त्र
यन्मातली रथक्रीतममृतं वेद भेषजम्। तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥
स्वर रहित पद पाठयत् । मातली । रथऽक्रीतम् । अमृतम् । वेद । भेषजम् । तत् । इन्द्र: । अप्ऽसु । प्र । अवेशयत् । तत् । आप: । दत्त । भेषजम् ॥८.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 23
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(मातलिः) मातलि, ज्ञान का संग्रह करने वाला, जीव (यत्) जिस (भेषजम्) सर्व भव रोग निवारक (रथकीतम्) रथ-देवरूप रथ या विषयों के इन्द्रियरसों के परित्याग के बदले में प्राप्त (अमृतम्) अपने अमृत स्वरूप को (वेद) साक्षात् जान लेता है (तत्) उस अमृतस्वरूप आत्मा को (इन्द्रः) परमेश्वर (अप्सु प्रावेशयत्) प्राप्त प्रजाओं में या प्रज्ञावान् पुरुषों में प्रविष्ट कराता है। (आपः) समस्त आप्त पुरुष (तत् भेषजम् दत्त) उस परम औषधरूप आत्मज्ञान को हमें प्रदान करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें