अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 4
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
ग॑न्धर्वाप्स॒रसो॑ ब्रूमो अ॒श्विना॒ ब्रह्म॑ण॒स्पति॑म्। अ॑र्य॒मा नाम॒ यो दे॒वस्ते॑ नो मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । ब्रू॒म॒: । अ॒श्विना॑ । ब्रह्म॑ण: । पति॑म् । अ॒र्य॒मा । नाम॑ । य: । दे॒व: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.४॥
स्वर रहित मन्त्र
गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम्। अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठगन्धर्वऽअप्सरस: । ब्रूम: । अश्विना । ब्रह्मण: । पतिम् । अर्यमा । नाम । य: । देव: । ते । न: । मुञ्चन्तु । अंहस: ॥८.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 4
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(गन्धर्वाप्सरसः) सच्चरित्र नवयुवक पुरुष और सती स्त्रियां (अश्विनौ) अश्विगण, माता और पिता (ब्रह्मणस्पतिम्) बूह्म वेद के पालक, विद्वान् आचार्य और (अर्यमा) सर्वश्रेष्ठ, न्यायकारी (यः देवः) जो सब देवों का देव राजा है (ते) वे (नः) हमें (अंहसः मुञ्चन्तु) पापों से मुक्त करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें