अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 5
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
अ॑होरा॒त्रे इ॒दं ब्रू॑मः सूर्याचन्द्र॒मसा॑वु॒भा। विश्वा॑नादि॒त्यान्ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठअ॒हो॒रा॒त्रे इति॑ । इ॒दम् । ब्रू॒म॒: । सू॒र्या॒च॒न्द्र॒मसौ॑ । उ॒भा । विश्वा॑न् । आ॒दि॒त्यान् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.५॥
स्वर रहित मन्त्र
अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा। विश्वानादित्यान्ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठअहोरात्रे इति । इदम् । ब्रूम: । सूर्याचन्द्रमसौ । उभा । विश्वान् । आदित्यान् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 5
विषय - पाप से मुक्त होने का उपाय।
भावार्थ -
(अहोरात्रे) दिन और रात (सूर्याचन्द्रमसौ उभौ) दोनों सूर्य और चन्द्रमा (विश्वान् आदित्यान्) समस्त आदित्यों, १२ मासों का (इदम् ब्रूमः) इस प्रकार से हम वर्णन करें, कि (ते नः अंहसः मुञ्चन्तु) वे हमें अपने सत्य प्रभाव से पाप से मुक्त करें।
टिप्पणी -
(द्वि०) ‘चन्द्रमसा उभा’ (तृ०) ‘आदित्यान् सर्वान्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - शंतातिर्ऋषिः। चन्द्रमा उत मन्त्रोक्ता देवता। २३ बृहतीगर्भा अनुष्टुप्, १–१७, १९-२२ अनुष्टुभः, १८ पथ्यापंक्तिः। त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें