Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 35
    ऋषिः - मधुच्छन्दा ऋषिः देवता - अग्निर्देवता छन्दः - अतिजगती स्वरः - पञ्चमः
    2

    ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ स॒मित्। त्वꣳ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृतेभ्यऽउ॒रु य॒न्तासि॒ वरू॑थ॒ꣳ स्वाहा॑। जुषा॒णोऽ अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑॥३५॥

    स्वर सहित पद पाठ

    ज्योतिः॑। अ॒सि॒। वि॒श्वरू॑प॒मिति॑ वि॒श्वऽरू॑पम्। विश्वे॑षाम्। दे॒वाना॑म्। स॒मिदिति॑ स॒म्ऽइत्। त्वम्। सो॒म॒। त॒नू॒कृद्भ्य॒ इति॑ तनू॒कृत्ऽभ्यः॑। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। अ॒न्यकृ॑तेभ्य इत्य॒न्यऽकृ॑तेभ्यः। उ॒रु। य॒न्ता। अ॒सि॒। वरू॑थम्। स्वाहा॑। जु॒षा॒णः। अ॒प्तुः। आज्य॑स्य। वे॒तु॒। स्वाहा॑ ॥३५॥


    स्वर रहित मन्त्र

    ज्योतिरसि विश्वरूपँविश्वेषान्देवानाँ समित् । त्वँ सोम तनूकृद्भ्यो द्वेषोभ्यो न्यकृतेभ्यऽउरु यन्तासि वरूथँ स्वाहा जुषाणोऽअप्तुराज्यस्य वेतु स्वाहा ॥


    स्वर रहित पद पाठ

    ज्योतिः। असि। विश्वरूपमिति विश्वऽरूपम्। विश्वेषाम्। देवानाम्। समिदिति सम्ऽइत्। त्वम्। सोम। तनूकृद्भ्य इति तनूकृत्ऽभ्यः। द्वेषोभ्य इति द्वेषःऽभ्यः। अन्यकृतेभ्य इत्यन्यऽकृतेभ्यः। उरु। यन्ता। असि। वरूथम्। स्वाहा। जुषाणः। अप्तुः। आज्यस्य। वेतु। स्वाहा॥३५॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 35
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे (सोम) ऐश्‍वर्य दायक परमेश्‍वर, आपण (विश्‍वेषाम्) सर्व (देवानाम्) विद्वज्जनांना (विश्‍वरूपम्) सर्व रूपांचे ज्ञान देणारे (ज्योतिः) सर्वांना प्रकाश व प्रेरणा देणारे (समित्) असे सर्वत्र प्रसिद्ध (असि) आहात. (तवून्यकृतेभ्यः) शारीरिक शक्ती संपादित करणार्‍या जनांकरिता सहायक आहात. (द्वेषोभ्यः) इतरांचा द्वेष करणाऱ्या जीवांचे व (अन्यकृतेभ्यः) इतर दुष्टकर्म करणाऱ्या लोकांचे (यन्ता) नियंत्रण वा अवरोधन करणारे (असि) आहात. त्या विद्वानांकडून प्राप्त होणार्‍या (उस) अत्यंत (वरूथम्) उत्तम निवास (स्वाहा) श्रेष्ठ वाणी (अप्तु) आणि व्यापक (आज्यस्य) विज्ञानाच्या सिद्धांतांपासून लाभ घेत सर्व मनुष्यांनी (स्वाहा) वेदवाणी (वेतु) शिकावी, ज्ञान प्राप्त करावे, (अशी आमची प्रार्थना आहे) ॥35॥

    भावार्थ - भावार्थ - परमेश्‍वर सर्व लोक-लोकांतराचे नियमन संचालन व नियंत्रण करणारा आहे. त्यामुळेच सर्व लोक (ग्रह, नक्षत्रादी) नियमाने गती करतात ॥35॥

    इस भाष्य को एडिट करें
    Top