Loading...
ऋग्वेद मण्डल - 1 के सूक्त 191 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 191/ मन्त्र 7
    ऋषि: - अगस्त्यो मैत्रावरुणिः देवता - अबोषधिसूर्याः छन्दः - स्वराडुष्णिक् स्वरः - ऋषभः

    ये अंस्या॒ ये अङ्ग्या॑: सू॒चीका॒ ये प्र॑कङ्क॒ताः। अदृ॑ष्टा॒: किं च॒नेह व॒: सर्वे॑ सा॒कं नि ज॑स्यत ॥

    स्वर सहित पद पाठ

    ये । अंस्याः॑ । ये । अङ्ग्याः॑ । सू॒चीकाः॑ । ये । प्र॒ऽक॒ङ्क॒ताः । अदृ॑ष्टाः । किम् । च॒न । इ॒ह । वः॒ । सर्वे॑ । सा॒कम् । नि । ज॒स्य॒त॒ ॥


    स्वर रहित मन्त्र

    ये अंस्या ये अङ्ग्या: सूचीका ये प्रकङ्कताः। अदृष्टा: किं चनेह व: सर्वे साकं नि जस्यत ॥

    स्वर रहित पद पाठ

    ये। अंस्याः। ये। अङ्ग्याः। सूचीकाः। ये। प्रऽकङ्कताः। अदृष्टाः। किम्। चन। इह। वः। सर्वे। साकम्। नि। जस्यत ॥ १.१९१.७

    ऋग्वेद - मण्डल » 1; सूक्त » 191; मन्त्र » 7
    अष्टक » 2; अध्याय » 5; वर्ग » 15; मन्त्र » 2
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह ।

    अन्वयः

    हे अदृष्टा इह ये वोंऽस्या येऽङ्ग्याः सूचीका विषधरा ये प्रकङ्कताः सन्ति यत् किञ्चन विषादिकं चैते सर्वे यूयं साकं निजस्यत ॥ ७ ॥

    पदार्थः

    (ये) (अंस्याः) अंसेषु स्कन्धेषु भवाः (ये) (अङ्ग्याः) अङ्गेषु भवाः (सूचीकाः) सूचीव व्यथका वृश्चिकादयः (ये) (प्रकङ्कताः) प्रकृष्टपीडाप्रदाश्चञ्चलाः (अदृष्टाः) अदृश्यमानाः (किम्) (चन) किमपि (इह) अस्मिन् संसारे (वः) युष्माकम् (सर्वे) (साकम्) सह (नि) (जस्यत) मुञ्चन्तु मोचयन्तु वा ॥ ७ ॥

    भावार्थः

    मनुष्यैः प्रयत्नेन शरीरात्मदुःखप्रदानि विषाणि दूरीकरणीयानि येनेह सततं पुरुषार्थो वर्द्धेत ॥ ७ ॥

    हिन्दी (1)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है ।

    पदार्थ

    हे (अदृष्टाः) दृष्टिगोचर न हुए विषधारी जीवो ! (इह) इस संसार में (ये) जो (वः) तुम्हारे बीच (अंस्याः) स्कन्धों में प्रसिद्ध होनेवाले (ये) जो (अङ्ग्याः) अङ्गों में प्रसिद्ध होनेवाले और (सूचीकाः) सूची के समान व्यथा देनेवाले बीछी आदि विषधारी जीव तथा (ये) जो (प्रकङ्कताः) अति पीड़ा देनेवाले चञ्चल हैं और जो (किञ्चन) कुछ विष आदि हैं ये (सर्वे) सब तुम (साकम्) एक साथ अर्थात् विष समेत (नि, जस्यत) हम लोगों को छोड़ देओ वा छुड़ा देओ ॥ ७ ॥

    भावार्थ

    मनुष्यों को उत्तम यत्न के साथ शरीर और आत्मा को दुःख देनेवाले विष दूर करने चाहियें, जिससे यहाँ निरन्तर पुरुषार्थ बढ़े ॥ ७ ॥

    मराठी (1)

    भावार्थ

    माणसांनी उत्तम प्रयत्नांनी शरीर व आत्मा यांना दुःख देणारे विष दूर केले पाहिजे. त्यामुळे निरंतर पुरुषार्थ वाढावा. ॥ ७ ॥

    English (1)

    Meaning

    Those which creep or affect the shoulders, those which move or fly and affect all parts of the body, those which bite and burn, and those which are highly poisonous and painful, all those which are unseen or whatever, all together retire and exhaust yourselves of the bite and the poison, be eliminated all.

    Top