यजुर्वेद - अध्याय 33/ मन्त्र 77
ऋषिः - सुहोत्रऋषिः
देवता - विश्वेदेवा देवताः
छन्दः - निचृद् गायत्री
स्वरः - षड्जः
1
उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये।सु॒मृ॒डी॒का भ॑वन्तु नः॥७७॥
स्वर सहित पद पाठउप॑। नः॒। सू॒नवः॑। गिरः॑। शृ॒ण्वन्तु॑। अ॒मृत॑स्य। ये ॥ सु॒मृ॒डी॒का इति॑ सुऽमृडी॒का भ॒व॒न्तु॒। नः॒ ॥७७ ॥
स्वर रहित मन्त्र
उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥
स्वर रहित पद पाठ
उप। नः। सूनवः। गिरः। शृण्वन्तु। अमृतस्य। ये॥ सुमृडीका इति सुऽमृडीका भवन्तु। नः॥७७॥
Translation -
May all sons of the immortal Lord hear our words and be the source of happiness to us. (1)
Notes -
Ye amrtasya sünavah, ये मरणरहितस्य प्रजापतेः सूनवः पुत्रा: विश्वे देवा: सन्ति, the sons of immortal Lord. Upa śṛnvantu, may listen (to our prayers). Sumṛḍikāḥ, सुखकरा:, source of happiness.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal