Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 92
    ऋषिः - मेध ऋषिः देवता - वैश्वनरो देवता छन्दः - निचृद् बृहती स्वरः - मध्यमः
    1

    दि॒वि पृ॒ष्टोऽअ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन्।क्ष्मया॑ वृधा॒नऽओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तमः॑॥९२॥

    स्वर सहित पद पाठ

    दि॒वि। पृ॒ष्टः। अ॒रो॒च॒त॒। अ॒ग्निः। वै॒श्वा॒न॒रः। बृ॒हन् ॥ क्ष्मया॑। वृ॒धा॒नः। ओज॑सा। चनो॑हित॒ इति॒ चनः॑ऽहितः। ज्योति॑षा। बा॒ध॒ते॒। तमः॑ ॥९२ ॥


    स्वर रहित मन्त्र

    दिवि पृष्टोऽअरोचताग्निर्वैश्वानरो बृहन् । क्ष्मया वृधानऽओजसा चनोहितो ज्योतिषा बाधते तमः ॥


    स्वर रहित पद पाठ

    दिवि। पृष्टः। अरोचत। अग्निः। वैश्वानरः। बृहन्॥ क्ष्मया। वृधानः। ओजसा। चनोहित इति चनःऽहितः। ज्योतिषा। बाधते। तमः॥९२॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 92
    Acknowledgment

    Translation -
    The great fire seated in the sky, benefactor of all men, shines bright. The same fire, flourishing on earth, is beneficial for food-grains by its heat and it dispels darkness by its light. (1)

    इस भाष्य को एडिट करें
    Top