अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 19
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
विश्वा॑न्दे॒वानि॒दं ब्रू॑मः स॒त्यसं॑धानृता॒वृधः॑। विश्वा॑भिः॒ पत्नी॑भिः स॒ह ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठविश्वा॑न् । दे॒वान् । इ॒दम् । ब्रू॒म॒: । स॒त्यऽसं॑धान् । ऋ॒त॒ऽवृध॑: । विश्वा॑भि: । पत्नी॑भि: । स॒ह । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१९॥
स्वर रहित मन्त्र
विश्वान्देवानिदं ब्रूमः सत्यसंधानृतावृधः। विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठविश्वान् । देवान् । इदम् । ब्रूम: । सत्यऽसंधान् । ऋतऽवृध: । विश्वाभि: । पत्नीभि: । सह । ते । न: । मुञ्चन्तु । अंहस: ॥८.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 19
भाषार्थ -
(विश्वान् देवान्) सब दिव्यगुणी, (सत्यसन्धान्) सत्य के साथ सन्धि वाले, सत्यप्रतिज्ञ, तथा (ऋतावृधः) सत्य की या यज्ञियकर्मों१ की वृद्धि करने वाले पुरुषों का (ब्रूमः) हम कथन करते हैं कि (विश्वाभिः पत्नीभिः सह) अपनी-अपनी पत्नियों सहित (ते) वे [हे परमेश्वर!] (नः) हमें (अंहसः) हनन से (मुञ्चन्तु) मुक्त करें, हमें हनन से बचाएं।
टिप्पणी -
[ऋतम् = सत्यनाम (निघं० ३।१०)। सत्यप्रेमी तथा सत्यवर्धक दिव्यगुणी पुरुष तथा उन की पत्नियां, कृपापूर्वक, सदुपदेशों द्वारा हमें इन से बचाने की क्षमता रखते हैं। परमेश्वर से यह प्रार्थना की गई है कि आप इन्हें इस निमित्त प्रेरणा प्रदान करते रहिये। वेद में पत्नियों का भी मान है, यह भी मन्त्र द्वारा प्रकट होता है] । [१. ऋतमिति सत्यस्य यज्ञस्य वा नामधेयम् (सायण)।]