अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 3
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
ब्रू॒मो दे॒वं स॑वि॒तारं॑ धा॒तार॑मु॒त पू॒षण॑म्। त्वष्टा॑रमग्रि॒यं ब्रू॑म॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठब्रू॒म: । दे॒वम् । स॒वि॒तार॑म् । धा॒तार॑म् । उ॒त । पू॒षण॑म् । त्वष्टा॑रम् । अ॒ग्रि॒यम् । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.३॥
स्वर रहित मन्त्र
ब्रूमो देवं सवितारं धातारमुत पूषणम्। त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठब्रूम: । देवम् । सवितारम् । धातारम् । उत । पूषणम् । त्वष्टारम् । अग्रियम् । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 3
भाषार्थ -
(देवम्) स्तुत्य या द्योतमान (सवितारम्) प्रेरक, (धातारम्) धारण पोषण करने वाले, (उत) तथा (पूषणम्) रश्मियों द्वारा परिपुष्ट का (ब्रूमः) हम कथन करते हैं। (अग्रियम्) अगुए अर्थात् श्रेष्ठ (त्वष्टारम्) त्वष्टा का (ब्रूमः) हम कथन करते हैं- (ते) वे [हे परमेश्वर!] (नः) हमें (अंहसः) हनन से (मुञ्चन्तु) मुक्त करें, हमारा हनन न करें।
टिप्पणी -
[देवम्=दिव् स्तुतौः देवो दानाद्व दीपनाद्व द्योतनाद्वा द्युस्थानो भवतीति वा (निरु० ७।४।१५)। सविता= सूर्य, जब कि उदित होने वाले सूर्य की रश्मियां द्युलोक की ओर प्रक्षिप्त होती हैं, और नीचे भूमि पर अभी अन्धकार होता है। यथा “तस्य कालो यदा द्यौरपहततमस्काकीर्णरश्मिर्भवति, अधस्तात् तद्वेलायां तमो भवति" (निरुक्त १२/२/१२)। यह काल उषा के प्रमाण करने के पश्चात् का है। यथा "सवितो वरेण्योऽनु प्रयाणभुषसो विभाति" (ऋ० ५।८१।२)। धाता= मध्यस्थानी देवता। सम्भवतः धारक वायु। पूषा=रश्मियों द्वारा परिपुष्ट सूर्य। त्वष्टा= पार्थिव पदार्थों में रूप भरने वाला सूर्य। यथा “य इमे द्यावापृथिवी जनित्री रूपैरपिंशद् भुवनानि विश्वा। तमद्य होतरिषतो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ।। (ऋ० १०।११०।९)] ।