अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 15
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
पञ्च॑ रा॒ज्यानि॑ वी॒रुधां॒ सोम॑श्रेष्ठानि ब्रूमः। द॒र्भो भ॒ङ्गो यवः॒ सह॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठपञ्च॑ । रा॒ज्यानि॑ । वी॒रुधा॑म् । सोम॑ऽश्रेष्ठानि । ब्रू॒म॒: । द॒र्भ: । भ॒ङ्ग: । यव॑: । सह॑: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१५॥
स्वर रहित मन्त्र
पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः। दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठपञ्च । राज्यानि । वीरुधाम् । सोमऽश्रेष्ठानि । ब्रूम: । दर्भ: । भङ्ग: । यव: । सह: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 15
भाषार्थ -
(सोमश्रेष्ठानि) सोम जिन में श्रेष्ठ है ऐसी (वीरुधाम्) विविध रोग रोधक ओषधियों के (पञ्च) पांच (राज्यानि) राज्यों का (ब्रूमः) हम कथन करते हैं, -- (दर्भः, भङ्गः, यवः, सहः) दर्भ अर्थात् कुशा, भांग जौं, तथा सह, (ते) वे (नः) हमें (अंहसः) मृत्युकारक रोगों से [हे परमेश्वर] (मुञ्चन्तु) मुक्त करें ।
टिप्पणी -
[दर्भः=कुशा, जिसे कि पटुआ कहते हैं, जिस से रस्सियां बनाई जाती हैं। सह = सहदेवी ओषध ?। "राज्यानि" द्वारा दो अभिप्राय प्रतीत होते हैं। (१) इन में से प्रत्येक की उत्पत्ति के भूभाग पृथक्-पृथक हैं। (२) ये ५ वर्गरूप हैं, जिन में प्रत्येक की अङ्गोपाङ्गरुप ओषधियां भी अन्तर्गत हैं। अभिप्राय यह है कि कोई भी ओषधि फल प्रदात्री नहीं होती यदि परमेश्वरीय कृपा न हो। यथा "विषमप्यमृतं क्वचिद् भवेदमृतं वा विषमीश्वरेच्छया” अर्थात् “विष भी कहीं अमृत हो जाता है, और अमृत भी विष हो जाता है,-ईश्वर की इच्छा से"। पञ्च राज्यानि =सोम तथा दर्भ आदि चार]।