अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 6
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
वातं॑ ब्रूमः प॒र्जन्य॑म॒न्तरि॑क्ष॒मथो॒ दिशः॑। आशा॑श्च॒ सर्वा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठवात॑म् । ब्रू॒म॒: । प॒र्जन्य॑म् । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । दिश॑: । आशा॑: । च । सर्वा॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.६॥
स्वर रहित मन्त्र
वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः। आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठवातम् । ब्रूम: । पर्जन्यम् । अन्तरिक्षम् । अथो इति । दिश: । आशा: । च । सर्वा: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 6
भाषार्थ -
[(वातम्) वायु, (पर्जन्यम्) मेघ, (अन्तरिक्षम्) अन्तरिक्ष (अथो) तदनन्तर (दिशः) दिशाओं का (ब्रूमः) हम कथन करते हैं; (च सर्वाः आशाः) और सब अवान्तर दिशाओं का (ब्रूमः) हम कथन करते हैं, (ते) वे [हे परमेश्वर!] (नः) हमें (अंहसः) हनन से (मुञ्चन्तु) मुक्त करें, हमारा हनन न करें।
टिप्पणी -
[दिशः= पूर्व, दक्षिण, पश्चिम, उत्तर दिशाएँ। इन द्वारा सामान्य रूप से वस्तुओं की सापेक्ष स्थितियों का निर्देश किया जाता है।आशाः= दो दो दिशाओं के मध्य में स्थित अवान्तर दिशाएँ। पर्जन्य= जनहितकारी तृप्तिदायक मेघ। तृप् (तृप्तौ) + जन्यः (जनहितकारी)। = निर्देश के साधन]।