Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 6
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - पापमोचन सूक्त

    वातं॑ ब्रूमः प॒र्जन्य॑म॒न्तरि॑क्ष॒मथो॒ दिशः॑। आशा॑श्च॒ सर्वा॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    वात॑म् । ब्रू॒म॒: । प॒र्जन्य॑म् । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । दिश॑: । आशा॑: । च । सर्वा॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.६॥


    स्वर रहित मन्त्र

    वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः। आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    वातम् । ब्रूम: । पर्जन्यम् । अन्तरिक्षम् । अथो इति । दिश: । आशा: । च । सर्वा: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 6

    भाषार्थ -
    [(वातम्) वायु, (पर्जन्यम्) मेघ, (अन्तरिक्षम्) अन्तरिक्ष (अथो) तदनन्तर (दिशः) दिशाओं का (ब्रूमः) हम कथन करते हैं; (च सर्वाः आशाः) और सब अवान्तर दिशाओं का (ब्रूमः) हम कथन करते हैं, (ते) वे [हे परमेश्वर!] (नः) हमें (अंहसः) हनन से (मुञ्चन्तु) मुक्त करें, हमारा हनन न करें।

    इस भाष्य को एडिट करें
    Top