अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 13
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
आ॑दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वाणः। अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठआ॒दि॒त्या: । रु॒द्रा: । वस॑व: । दि॒वि । दे॒वा: । अथ॑र्वाण: । अङ्गि॑रस: । म॒नी॒षिण॑: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१३॥
स्वर रहित मन्त्र
आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः। अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठआदित्या: । रुद्रा: । वसव: । दिवि । देवा: । अथर्वाण: । अङ्गिरस: । मनीषिण: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 13
भाषार्थ -
(आदित्यः रुद्राः, वसवः) आदित्य, रुद्र और वसु कोटि के ब्रह्मचारी तथा (दिवि) द्युलोक में विद्यमान (अथर्वाणः) निश्चल (देवाः) द्योतमान नक्षत्र, तारागण, तथा (मनीषिणः) मननशील मेधावी (अङ्गीरसः१) राष्ट्र-अङ्गी अर्थात् शरीर के रसरूप शासक - (ते) वे सब [हे परमेश्वर !] (नः) हमें (अंहसः) मरण से (मुञ्चन्तु) मुक्त करें।
टिप्पणी -
[प्राकृतिक तथा चेतन देवों द्वारा रक्षा की प्रार्थना परमेश्वर से की गई है। सायणाचार्य ने अथर्वाणः तथा अङ्गिरसः पदों द्वारा अथर्वाङ्गिरस [अथर्ववेद] वेद के ऋषियों का ग्रहण किया है। "अथर्वाणः" को दिविष्ट माना है, अतः ये मनुष्य नहीं अपितु नक्षत्र आदि हैं, जोकि निश्चल रूप से अपने-अपने स्थानों में स्थित हैं]।[१. अङ्गिरसः= अङ्गानां रसरूपाः, प्राणरूपाः, राष्ट्रशासकाः। राष्ट्र सप्ताङ्गी होता है, देखो (मन्त्र ११)]।