अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 8
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या उ॒त ये मृ॒गाः। श॒कुन्ता॑न्प॒क्षिणो॑ ब्रूम॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठपार्थि॑वा: । दि॒व्या: । प॒शव॑: । आ॒र॒ण्या: । उ॒त । ये । मृ॒गा: । श॒कुन्ता॑न् । प॒क्षिण॑: । ब्रू॒म॒: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.८॥
स्वर रहित मन्त्र
पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः। शकुन्तान्पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठपार्थिवा: । दिव्या: । पशव: । आरण्या: । उत । ये । मृगा: । शकुन्तान् । पक्षिण: । ब्रूम: । ते । न: । मुञ्चन्तु । अंहस: ॥८.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 8
भाषार्थ -
(पार्थिवाः) पृथिवी के (दिव्याः) तथा द्युलोक के (पशवः) पशु, (उत) तथा (ये) जो (आरण्याः मृगाः) वनों के (मृगाः) मृग हैं, तथा (शकुन्तान्) शक्तिशाली (पक्षिणः) पक्षी हैं उन का (ब्रूमः) हम कथन करते हैं, (ते) वे [हे परमेश्वर !] (नः) हमें (अंहसः) हनन से (मुञ्चन्तु) मुक्त करें, हमारा हनन न करें, हमें कष्ट न पहुंचाएं।
टिप्पणी -
[दिव्याः पशवः = मेष, सिंह, वृश्चिक, मकर आदि नक्षत्रगण]।