अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 17
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
ऋ॒तून्ब्रू॑म ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान्मासां॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठऋ॒तून् । ब्रू॒म॒: । ऋ॒तु॒ऽपती॑न् । आ॒र्त॒वान् । उ॒त । हा॒य॒नान् । समा॑: । स॒म्ऽव॒त्स॒रान् । मासा॑न् । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१७॥
स्वर रहित मन्त्र
ऋतून्ब्रूम ऋतुपतीनार्तवानुत हायनान्। समाः संवत्सरान्मासांस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठऋतून् । ब्रूम: । ऋतुऽपतीन् । आर्तवान् । उत । हायनान् । समा: । सम्ऽवत्सरान् । मासान् । ते । न: । मुञ्चन्तु । अंहस: ॥८.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 17
भाषार्थ -
(ऋतुन) ऋतुओं, (ऋतुपतीन्) ऋतुओं के पतियों, (आर्तवान्) ऋतु समूहों अर्थात् अयनों, (हायनान्) अयनों से बने (संवत्सरान्) सौर वर्षों, (समाः) चान्द्र वर्षो, (मासान्) सौर तथा चान्द्रमासों का (ब्रूमः) हम कथन करते हैं, - (ते) वे सब [हे परमेश्वर !] (नः) हमें (अहंसः) हनन से (मुञ्चन्तु) मुक्त करें, हमारा हनन न करें।
टिप्पणी -
[ऋतून्= वसन्त आदि। १ऋतुपतीन्= ऋतुओं का निर्माण करने वाले चन्द्र तथा सूर्य। आर्तवान् =ऋतुओं से बने छः छः मासों के अयन, उत्तरायण तथा दक्षिणायन। हायनान् = सायनान्= अयनों वाले सौर वर्ष, संवत्सर। (समाः) = "मा" अर्थात् चन्द्रमा की गतियों द्वारा निर्मित चान्द्र वर्ष। मासान् = सौर तथा चान्द्रमास। ऋतु आदि के रोगों से आशंकित हनन से मुक्ति की प्रार्थना मन्त्र में अभिप्रेत है]। [१. स विश्वा प्रति चाक्लृप ऋतूंरुत्सृजते वशी। यज्ञस्य वय उत्तिरन् ॥ (अथर्व० ६।३६।२) में चन्द्रमा को भी ऋतुस्रष्टा कहा है। तथा "ऋतुरन्यो विदधज्जायसे नवः ॥" (अ० १४।१।२३) में चन्द्रमा को भी ऋतुस्रष्टा कहा है। सूर्य और चन्द्र दोनों ऋतुपति हैं।]