अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
सू॒नृता॒ संन॑तिः॒ क्षेमः॑ स्व॒धोर्जामृतं॒ सहः॑। उच्छि॑ष्टे॒ सर्वे॑ प्र॒त्यञ्चः॒ कामाः॒ कामे॑न तातृपुः ॥
स्वर सहित पद पाठसू॒नृता॑ । सम्ऽन॑ति: । क्षेम॑: । स्व॒धा । ऊ॒र्जा । अ॒मृत॑म् । सह॑: । उत्ऽशि॑ष्टे । सर्वे॑ । प्र॒त्यञ्च॑: । कामा॑: । कामे॑न । त॒तृ॒पु॒: ॥ ९.१३॥
स्वर रहित मन्त्र
सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः। उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥
स्वर रहित पद पाठसूनृता । सम्ऽनति: । क्षेम: । स्वधा । ऊर्जा । अमृतम् । सह: । उत्ऽशिष्टे । सर्वे । प्रत्यञ्च: । कामा: । कामेन । ततृपु: ॥ ९.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 13
भाषार्थ -
(सूनृता) सत्यप्रियवाणी, (संनतिः) नम्रता तथा फल प्राप्ति, (क्षेम) कल्याण, (स्वधा) अन्न तथा स्वधारण सामर्थ्य, (ऊर्जा) बल और प्राणन, (अमृतम्) मोक्ष, (सहः) सहनशक्ति, सहिष्णुता,- (सर्वे) ये सब (उच्छिष्टे) उच्छिष्ट परमेश्वर (प्रत्यञ्चः) के प्रति समर्पित हैं। (कामाः) यतः सब कामनाएं (कामेन) परमेश्वर की कामना अर्थात् इच्छा द्वारा (तातृपुः) तृप्त होती है।