Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 6
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - पुरोष्णिग्बार्हतपरानुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    ऐ॒न्द्रा॒ग्नं पा॑वमा॒नं म॒हाना॑म्नीर्महाव्र॒तम्। उच्छि॑ष्टे य॒ज्ञस्याङ्गा॑न्य॒न्तर्गर्भ॑ इव मा॒तरि॑ ॥

    स्वर सहित पद पाठ

    ऐ॒न्द्रा॒ग्नम् । पा॒व॒मा॒नम् । म॒हाऽना॑म्नी: । म॒हा॒ऽव्र॒तम् । उत्ऽशि॑ष्टे । य॒ज्ञस्य॑ । अङ्गा॑नि । अ॒न्त: । गर्भ॑:ऽइव । मा॒तरि॑ ॥९.६॥


    स्वर रहित मन्त्र

    ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम्। उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥

    स्वर रहित पद पाठ

    ऐन्द्राग्नम् । पावमानम् । महाऽनाम्नी: । महाऽव्रतम् । उत्ऽशिष्टे । यज्ञस्य । अङ्गानि । अन्त: । गर्भ:ऽइव । मातरि ॥९.६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 6

    भाषार्थ -
    (ऐन्द्राग्नम्) इन्द्र और अग्नि की स्तुति में गाया जाने वाला सामगान, (पावमानम्) सोमदेवता सम्बन्धी पवित्र करने वाला सोमगान, (महानाम्नीः) सामवेद सम्बन्धी "महानाम" परमेश्वर की स्तुति सम्बन्धी ऋचाएं, (महाव्रतम्) पांच सामों द्वारा की गई स्तुति - (यज्ञस्य) यज्ञ के (अङ्गानि) ये अङ्ग (उच्छिष्टे) उच्छिष्ट परमेश्वर के आश्रय में हैं, (इव) जैसे कि (गर्भः) (मातरि अन्तः) माता के आश्रय में होता है।

    इस भाष्य को एडिट करें
    Top