अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 21
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - स्वराडनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
शर्क॑राः॒ सिक॑ता॒ अश्मा॑न॒ ओष॑धयो वी॒रुध॒स्तृणा॑। अ॒भ्राणि॑ वि॒द्युतो॑ व॒र्षमुच्छि॑ष्टे॒ संश्रि॑ता श्रि॒ता ॥
स्वर सहित पद पाठशर्क॑रा: । सिक॑ता: । अश्मा॑न: । ओष॑धय: । वी॒रुध॑: । तृणा॑ । अ॒भ्राणि॑ । वि॒ऽद्युत॑: । व॒र्षम् । उत्ऽशि॑ष्टे । सम्ऽश्रि॑ता । श्रि॒ता ॥९.२१।
स्वर रहित मन्त्र
शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा। अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥
स्वर रहित पद पाठशर्करा: । सिकता: । अश्मान: । ओषधय: । वीरुध: । तृणा । अभ्राणि । विऽद्युत: । वर्षम् । उत्ऽशिष्टे । सम्ऽश्रिता । श्रिता ॥९.२१।
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 21
भाषार्थ -
(शर्कराः) पथरीली रेता अर्थात् बजरी, (सिकताः) रेता, (अश्मानः) पत्थर, (ओषधयः वीरुधः, तृणाः तृणानि) ओषधियाँ, लताएँ तथा घास, (अभ्राणि) मेघ, (विद्युतः) बिजलियां, (वर्षम्) तथा वर्षा (उच्छिष्टे) प्रलय में अवशिष्ट परमेश्वर में (श्रिताः) आश्रय पाएं हुए (संश्रिता) सम्यक् आश्रयवान् हुए-हुए हैं।