अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 27
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
दे॒वाः पि॒तरो॑ मनु॒ष्या गन्धर्वाप्स॒रस॑श्च॒ ये। उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥
स्वर सहित पद पाठदे॒वा: । पि॒तर॑: । म॒नु॒ष्या᳡: । ग॒न्ध॒र्व॒ऽअ॒प्स॒रस॑: । च॒ । ये । उत्ऽशि॑ष्टात् । ज॒ज्ञि॒रे॒ । सर्वे॑ । दि॒वि । दे॒वा: । दि॒वि॒ऽश्रित॑: ॥९.२७॥
स्वर रहित मन्त्र
देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये। उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥
स्वर रहित पद पाठदेवा: । पितर: । मनुष्या: । गन्धर्वऽअप्सरस: । च । ये । उत्ऽशिष्टात् । जज्ञिरे । सर्वे । दिवि । देवा: । दिविऽश्रित: ॥९.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 27
भाषार्थ -
(देवाः) विद्वान् लोग, (पितरः) गृहस्थी, (मनुष्याः) साधारण मनुष्य (ये गन्धर्वाः) जो गो अर्थात् पृथिवी का धारण करने वाले राजा आदि, (अप्सरसः च) और विस्तृत प्रजा में [उन की देख-भाल के लिये] सरण करने वाली उन की स्त्रियां, (सर्वे देवाः) तथा सब देव अर्थात् ज्योतियां (दिवि) जोकि द्युलोक में हैं, (दिविश्रितः) और द्युलोक में जिन का आश्रय है,—(उच्छिष्टात्) प्रलय में भी अवशिष्ट परमेश्वर से (जज्ञिरे) पैदा हुए है।
टिप्पणी -
[देवाः = विद्वांसः। अप्सरसः= आपः (विस्तृत प्रजाः) +सर सः (सरण करने वाली)। अथवा गन्धर्वाप्सरसः = अग्निर्गन्धर्वः, ओषधयोऽप्स रसः। सूर्यो गन्धर्वः, मरीचयोऽप्सरसः। चन्द्रमाः गन्धर्वः, नक्षत्राण्यप्सरसः। वातो गन्धर्वः, आपः अप्सरसः। यज्ञो गन्धर्वः, दक्षिणा अप्सरसः। मनो गन्धर्वः, ऋक्सामान्यप्सरस: (यजु० १८।३८-४३)]।