Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 3
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    सन्नुच्छि॑ष्टे॒ असं॑श्चो॒भौ मृ॒त्युर्वाजः॑ प्र॒जाप॑तिः। लौ॒क्या उच्छि॑ष्ट॒ आय॑त्ता॒ व्रश्च॒ द्रश्चापि॒ श्रीर्मयि॑ ॥

    स्वर सहित पद पाठ

    सन् । उत्ऽशि॑ष्टे । अस॑न् । च॒ । उ॒भौ । मृ॒त्यु: । वाज॑: । प्र॒जाऽप॑ति: । लौ॒क्या: । उत्ऽशि॑ष्टे । आऽय॑त्ता: । व्र: । च॒ । द्र: । च॒ । अपि॑ । श्री: । मयि॑ ॥९.३॥


    स्वर रहित मन्त्र

    सन्नुच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः। लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥

    स्वर रहित पद पाठ

    सन् । उत्ऽशिष्टे । असन् । च । उभौ । मृत्यु: । वाज: । प्रजाऽपति: । लौक्या: । उत्ऽशिष्टे । आऽयत्ता: । व्र: । च । द्र: । च । अपि । श्री: । मयि ॥९.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 3

    भाषार्थ -
    (सन्) अभिव्यक्त (च) और (असन्) अनभिव्यक्त (उभौ) ये दोनों, (मृत्युः) मृत्यु, (वाजः) अन्न और बल, (प्रजापतिः) मेघ (उच्छिष्टे) उच्छिष्ट परमेश्वर में आश्रित हैं। (लौक्याः) लौकिक सब पदार्थ (व्रः च) वरण करने योग्य, (द्रश्च) तथा “द्र" अर्थात् कुत्सित त्यागने योग्य पदार्थ, (अपि) तथा (मयि) मुझ में वर्तमान (श्रीः) शोभा सम्पत् (उच्छिष्टे) उच्छिष्ट परमेश्वर में (आयत्ताः) आश्रित हैं।

    इस भाष्य को एडिट करें
    Top