Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 17
    सूक्त - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त

    ऋ॒तं स॒त्यं तपो॑ रा॒ष्ट्रं श्रमो॒ धर्म॑श्च॒ कर्म॑ च। भू॒तं भ॑वि॒ष्यदुच्छि॑ष्टे वी॒र्यं ल॒क्ष्मीर्बलं॒ बले॑ ॥

    स्वर सहित पद पाठ

    ऋ॒तम् । स॒त्यम् । तप॑: । रा॒ष्ट्रम् । श्रम॑: । धर्म॑: । च॒ । कर्म॑ । च॒ । भू॒तम् । भ॒वि॒ष्यत् । उत्ऽशि॑ष्टे । वी॒र्य᳡म् । ल॒क्ष्मी: । बल॑म् । बले॑ ॥९.१७॥


    स्वर रहित मन्त्र

    ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च। भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥

    स्वर रहित पद पाठ

    ऋतम् । सत्यम् । तप: । राष्ट्रम् । श्रम: । धर्म: । च । कर्म । च । भूतम् । भविष्यत् । उत्ऽशिष्टे । वीर्यम् । लक्ष्मी: । बलम् । बले ॥९.१७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 17

    भाषार्थ -
    (ऋतम्) मन द्वारा यथार्थ संकल्प करना, (सत्यम्) यथार्थ भाषण (तपः) द्वन्द्व-सहिष्णुता तथा संयम आदि, (राष्ट्रम्) राज्य, (श्रमः) धर्मकार्य में परिश्रम, (धर्मः) धर्म, (कर्म च) और धर्मानुरूप कर्म, (भूतम्) उत्पन्न जगत्, (भविष्यत्) उत्पन्न होने वाला जगत्, (वीर्यम्) वीरता, (लक्ष्मीः) सम्पत्ति, तथा (बले) बलवान् में (बलम्) शारीरिक मानसिक, आध्यात्मिक बल (उच्छिष्टे) उच्छिष्ट परमेश्वर में आश्रित है।

    इस भाष्य को एडिट करें
    Top