अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 20
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
अ॑र्धमा॒साश्च॒ मासा॑श्चार्त॒वा ऋ॒तुभिः॑ स॒ह। उच्छि॑ष्टे घो॒षिणी॒रापः॑ स्तनयि॒त्नुः श्रुति॑र्म॒ही ॥
स्वर सहित पद पाठअ॒र्ध॒ऽमा॒सा: । च॒ । मासा॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒ह । उत्ऽशि॑ष्टे । घो॒षिणी॑: । आप॑: । स्त॒न॒यि॒त्नु: । श्रुति॑: । म॒ही ॥९.२०॥
स्वर रहित मन्त्र
अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह। उच्छिष्टे घोषिणीरापः स्तनयित्नुः श्रुतिर्मही ॥
स्वर रहित पद पाठअर्धऽमासा: । च । मासा: । च । आर्तवा: । ऋतुऽभि: । सह । उत्ऽशिष्टे । घोषिणी: । आप: । स्तनयित्नु: । श्रुति: । मही ॥९.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 20
भाषार्थ -
(अर्धमासाः च) चान्द्र अर्धमास, (मासाः च) और मास, (ऋतुभिः सह, आर्तवाः) ऋतुओं के साथ ऋतुसमूह, (घोषिणीः आपः) शब्द करने वाले जल [सम्भवतः नदियों में बहने वाले वर्षा के जल], (स्तनयित्नुः) गर्जते मेघ, (मही) महती (श्रुतिः) वेदवाणी (उच्छिष्टे) उच्छिष्ट परमेश्वर में आश्रित हैं।
टिप्पणी -
[श्रुतिः= वेदवाणी गुरुमुख से सुनी जाती है, अतः घोषमयी है। इसलिये श्रुति का वर्णन घोषिणीः आपः, तथा स्तनयित्नु के साथ हुआ है]।