अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 23
सूक्त - अथर्वा
देवता - उच्छिष्टः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
यच्च॑ प्रा॒णति॑ प्रा॒णेन॒ यच्च॒ पश्य॑ति॒ चक्षु॑षा। उच्छि॑ष्टाज्जज्ञिरे॒ सर्वे॑ दि॒वि दे॒वा दि॑वि॒श्रितः॑ ॥
स्वर सहित पद पाठयत् । च॒ । प्रा॒णति॑ । प्रा॒णेन॑ । यत् । च॒ । पश्य॑ति । चक्षु॑षा । उत्ऽशि॑ष्टात् । ज॒ज्ञि॒रे॒ । सर्वे॑ । दि॒वि । दे॒वा: । दि॒वि॒ऽश्रित॑: ॥९.२३॥
स्वर रहित मन्त्र
यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा। उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥
स्वर रहित पद पाठयत् । च । प्राणति । प्राणेन । यत् । च । पश्यति । चक्षुषा । उत्ऽशिष्टात् । जज्ञिरे । सर्वे । दिवि । देवा: । दिविऽश्रित: ॥९.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 23
भाषार्थ -
(यत् च) जो प्राणिवर्ग (प्राणेन) प्राणवायु द्वारा (प्राणति) प्राण धारण करता है, (यत् च) और जो (चक्षुषा) आंख द्वारा (पश्यति) देखता है, तथा (सर्वे देवाः) सब देव (दिवि) जो कि द्युलोक में हैं, (दिविश्रितः) और द्यूलोक जिन का आश्रय है, – (उच्छिष्टात्) वे प्रलय में भी अवशिष्ट परमेश्वर से (जज्ञिरे) पैदा हुए हैं।
टिप्पणी -
[दिविश्रितः= दिवि+श्रि+क्विप्+तुक्]।