Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 15
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    वृ॑ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत्। म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    वृ॒ष॒भ: । न । ति॒ग्मऽशृ॑ङ्ग: । अ॒न्त: । यू॒थेषु॑ । रोरु॑षत् ॥ म॒न्थ: । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । वम् । ते॒ । सु॒नोति॑ । भा॒व॒यु: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१५॥


    स्वर रहित मन्त्र

    वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्। मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    वृषभ: । न । तिग्मऽशृङ्ग: । अन्त: । यूथेषु । रोरुषत् ॥ मन्थ: । ते । इन्द्र । शम् । हृदे । वम् । ते । सुनोति । भावयु: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 15

    भाषार्थ -
    (न) जैसे (तिग्मशृङ्गः) तेज सींगोंवाला (वृषभः) वर्षक-बैल, (यूथेषु अन्तः) गौओं और बैलों के समूहों में अपने प्रतिद्वन्द्वी बैलों को हटाता हुआ, (रोरुवत्) गर्जनाएँ करता है, वैसे ही हे परमेश्वर! आप (वृषभः) आनन्दरस की वर्षा करते हुए, और (तिग्मशृङ्ग) तीव्र उपायों द्वारा कामादि विघ्नों को हटाते हुए (यूथेषु अन्तः) अन्तःकरण, पञ्च तन्मात्राओं, दश इन्द्रियों, तथा पञ्चभूतों के समूहरूप शरीर में (रोरुवत्) बार-बार अन्तर्नाद गुञ्जाते हैं। (इन्द्र) हे परमेश्वर! जैसे (मन्थः) मठा (हृदे) मेरे हृदय के लिए (शम्) शान्तिदायक होता है, वैसे भक्तिरस (यम्) जिसे कि (भावयुः) भावुक-उपासक (ते) आपके लिए (सुनोति) निष्पन्न करता है—वह भी (शम्) मेरे लिए शान्तिप्रद होता है।

    इस भाष्य को एडिट करें
    Top