Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 10
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    सं॑हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति। वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    स॒म्ऽहो॒त्रम् । स्म॒ । पु॒रा । नारी॑ । सम॑नम् । वा॒ । अव॑ । ग॒च्छ॒ति॒ ॥ वे॒धा: । ऋ॒तस्य॑ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒ही॒य॒ते॒ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१०॥


    स्वर रहित मन्त्र

    संहोत्रं स्म पुरा नारी समनं वाव गच्छति। वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    सम्ऽहोत्रम् । स्म । पुरा । नारी । समनम् । वा । अव । गच्छति ॥ वेधा: । ऋतस्य । वीरिणी । इन्द्रऽपत्नी । महीयते । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 10

    भाषार्थ -
    (नारी) नारी, (पुरा) सदा अर्थात् उत्सुकतापूर्वक, (संहोत्रम्) सामाजिक-यज्ञों (वाव) तथा (समनम्) सामाजिक-जीवनों अर्थात् उत्सवों-मेलों में (गच्छति स्म) जाती है। वह (ऋतस्य) सच्चाई के जीवन की (वेधाः) विधात्री है। (वीरिणी) धर्मवीरा है। (इन्द्रपत्नी) विद्युत्-सदृश बलिष्ठ क्षत्रिय-पति की पत्नी (महीयते) पूजी जाती है, विशेष महिमा प्राप्त करती है। (विश्वस्मात्০) पूर्ववत्।

    इस भाष्य को एडिट करें
    Top