अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 7
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
उ॒वे अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑। भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वीव हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठउ॒वे । अ॒म्ब॒ । सु॒ला॒भि॒के॒ । यथा॑ऽइव । अ॒ङ्ग । भ॒वि॒ष्यति॑ ॥ भ॒सत् । मे॒ । अ॒म्ब॒ । सक्थि॑ । मे॒ । शिर॑: । मे॒ । विऽइ॑व । हृ॒ष्य॒ति॒ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.७॥
स्वर रहित मन्त्र
उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति। भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठउवे । अम्ब । सुलाभिके । यथाऽइव । अङ्ग । भविष्यति ॥ भसत् । मे । अम्ब । सक्थि । मे । शिर: । मे । विऽइव । हृष्यति । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 7
भाषार्थ -
(उवे अम्ब) हे माता! (सुलाभिके) हे सुगमता से लाभ पहुँचानेवाली माता! (अङ्ग) हे प्यारी माता! (यथा इव) जैसा आप चाहेंगी वैसा ही (भविष्यति) होगा, अर्थात् वैसा ही मैं करूँगी। हे माता! आपकी आज्ञा के पालन में (मे) मेरी (भसत्, सक्थि शिरः) अङ्ग-प्रत्यङ्ग (वि) विशेषरूप में (इव) मानो (हृष्यति) प्रसन्न हो जाते हैं, हर्ष प्राप्त करते हैं। (विश्वस्मात০) पूर्ववत्।
टिप्पणी -
[कन्या का माता के प्रति कैसा व्यवहार होना चाहिए—इसका उत्तम वर्णन मन्त्र में है।]