Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 5
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्यदूदुषत्। शिरो॒ न्वस्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    प्रि॒या । त॒ष्ठानि॑ । मे॒ । क॒पि: । विऽअ॑क्ता । वि । अ॒दू॒दु॒ष॒त्‌ ॥ शिर॑: । नु । अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒ऽगम् । दु॒:ऽकृते॑ । भु॒व॒म् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.५॥


    स्वर रहित मन्त्र

    प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्। शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    प्रिया । तष्ठानि । मे । कपि: । विऽअक्ता । वि । अदूदुषत्‌ ॥ शिर: । नु । अस्य । राविषम् । न । सुऽगम् । दु:ऽकृते । भुवम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 5

    भाषार्थ -
    (कपिः) कपि अर्थात् बन्दर समान वृषाकपि ने (मे) मेरे अर्थात् मुझ इन्द्राणी के (प्रिया) प्रिय और (व्यक्ता) अभिव्यक्त (तष्टानि) सुविचारित मनोभावनाओं को (व्यदूदुषत्) विशेषतया दूषित कर दिया है। इसलिए (अस्य) इस कपि अर्थात् वृषाकपि के (शिरः) शिर को (नु) निश्चयपूर्वक, (राविषम्) मैं इन्द्राणी ने विकृत कर दिया है, (दुष्कृते) इस दुष्कर्मी कपि अर्थात् वृषाकपि के लिए (सुगं न भुवम्) सुगमता से प्राप्त मैं नहीं हुई। (विश्वस्मात्০) पूर्ववत्।

    इस भाष्य को एडिट करें
    Top