अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 2
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
परा॒ हीन्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑। नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठपरा॑ । हि। इ॒न्द्र॒ । धाव॑सि । वृ॒षाक॑पे: । अति॑ । व्यथि॑: ॥ नो इति॑ । अह॑ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र॑ । सोम॑ऽपीतये । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र: ॥१२६.२॥
स्वर रहित मन्त्र
परा हीन्द्र धावसि वृषाकपेरति व्यथिः। नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठपरा । हि। इन्द्र । धावसि । वृषाकपे: । अति । व्यथि: ॥ नो इति । अह । प्र । विन्दसि । अन्यत्र । सोमऽपीतये । विश्वस्मात् । इन्द्र: । उत्ऽतर: ॥१२६.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 2
भाषार्थ -
(इन्द्र) हे परमेश्वर! आप अभी तक (वृषाकपेः) वृषाकपि-सखा से (परा हि धावसि) परे ही रहते हैं, (अति व्यथिः) इससे वृषाकपि अतिव्यथा अनुभव कर रहा है। परन्तु हे परमेश्वर! (अन्यत्र) वृषाकपि से भिन्न किसी को आप (सोमपीतये) भक्तिरस के पान के लिए, (अह) निश्चय से, (नो प्र विन्दसि) नहीं प्राप्त कर सकेंगे। (विश्वस्मादिन्द्र उत्तरः) परमेश्वर सर्वोत्कृष्ट है।