Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 3
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    किम॒यं त्वां॑ वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः। यस्मा॑ इर॒स्यसीदु॒ न्वर्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    किम् । अ॒यम् । त्वाम् । वृ॒षाक॑पि: । च॒कार॑ । हरि॑त: । मृ॒ग: ॥ यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊं॒ इति॒ । नु । अ॒र्य: । वा॒ । पु॒ष्टि॒मत् । वसु॑ । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.३॥


    स्वर रहित मन्त्र

    किमयं त्वां वृषाकपिश्चकार हरितो मृगः। यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    किम् । अयम् । त्वाम् । वृषाकपि: । चकार । हरित: । मृग: ॥ यस्मै । इरस्यसि । इत् । ऊं इति । नु । अर्य: । वा । पुष्टिमत् । वसु । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 3

    भाषार्थ -
    हे परमेश्वर! (अयं वृषाकपिः) इस वृषाकपि ने (त्वाम्) आपके प्रति (किं चकार) क्या अपराध किया?, (किं हरितः मृगः) क्या यह विषयों से हरा हुआ जंगली पशु है? (यस्मै इत् उ) जिस वृषाकपि के लिए ही आप (इरस्यसि) मोक्षरूपी अन्न चाहते हैं, (वा पुष्टिमद् वसु) तथा परिपुष्ट-सम्पत्तियाँ चाहते हैं, वह तो (नु) निश्चय से (अर्यः) इन्द्रियों का विजेता स्वामी है। (विश्वस्मात्০) पूर्ववत्।

    इस भाष्य को एडिट करें
    Top