Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 18
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत्। अ॒सिं सू॒नां नवं॑ च॒रुमादे॑ध॒स्यान॒ आचि॑तं॒ विश्व॑स्मादिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    अ॒यम् । इ॒न्द्र॒ । वृषाक॑पि: । पर॑स्व॒न्तम् । ह॒तम् । वि॒दत् ॥ अ॒सिम् । सू॒नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अन॑: । आऽचि॑तम् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१८॥


    स्वर रहित मन्त्र

    अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्। असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    अयम् । इन्द्र । वृषाकपि: । परस्वन्तम् । हतम् । विदत् ॥ असिम् । सूनाम् । नवम् । चरुम् । आत् । एधस्य । अन: । आऽचितम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 18

    भाषार्थ -
    (इन्द्र) हे इन्द्र! (अयं वृषाकपिः) यह सूर्य, (परस्वन्तम्) दूरस्थ पृथिवी के जल को, (हतम्) ताड़ित और गतिमान् करके (विदत्) अन्तरिक्ष में विद्यमान कर देता है, (आत्) तत्पश्चात् सूर्य (आचितम्) संचित हुए मेघ को (एधस्य अनः) देदीप्यमान विद्युत् के मेघ रूपी शकट को (असिम्) उसके भूमि पर प्रक्षेपण को, (सूनाम्) नए उत्पादन को तथा (नवं चरुम्) भक्षण के योग्य नवान्न को (विदत्) प्राप्त कराता है। (विश्वस्मात्০) पूर्ववत्।

    इस भाष्य को एडिट करें
    Top