Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 9
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    अ॒वीरा॑मिव॒ माम॒यं श॒रारु॑र॒भि म॑न्यते। उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    अ॒वीरा॑म्ऽइव । माम् । अ॒यम् । श॒रारु॑: । अ॒भि । म॒न्य॒ते॒ ॥ उ॒त । अ॒हम् । अ॒स्मि॒ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒रुत् स॑खा । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.९॥


    स्वर रहित मन्त्र

    अवीरामिव मामयं शरारुरभि मन्यते। उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    अवीराम्ऽइव । माम् । अयम् । शरारु: । अभि । मन्यते ॥ उत । अहम् । अस्मि । वीरिणी । इन्द्रऽपत्नी । मरुत् सखा । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 9

    भाषार्थ -
    स्त्री उत्तर देती है कि (अयं शरारुः) यह शरारती वृषाकपि (माम्) मुझे (अवीराम् इव अभि मन्यते) ऐसा समझता है कि मानो मैं अवीरा हूँ, अबला हूँ। (अहम्) मैं (अस्मि) हूँ (वीरिणी) स्वयं वीर, (इन्द्रपत्नी) विद्युत्-समान बलशाली पति की पत्नी, (मरुत्सखा) सभी प्रजाजन मेरे मित्र हैं। (विश्वस्मात् ०) पूर्ववत्।

    इस भाष्य को एडिट करें
    Top