अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 22
सूक्त - वृषाकपिरिन्द्राणी च
देवता - इन्द्रः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-१२६
यदुद॑ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन। क्व स्य पु॑ल्व॒घो मृ॒गः कम॑गं जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
स्वर सहित पद पाठयत् । उद॑ञ्च: । वृ॒षा॒क॒पे॒ । गृ॒हम् । इ॒न्द्र॒ । अज॑गन्तन ॥ क्व । स्य: । पु॒ल्व॒घ: । मृ॒ग: । कम् । अ॒ग॒न् । ऊ॒न॒ऽयोप॑न: । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.२२॥
स्वर रहित मन्त्र
यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन। क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥
स्वर रहित पद पाठयत् । उदञ्च: । वृषाकपे । गृहम् । इन्द्र । अजगन्तन ॥ क्व । स्य: । पुल्वघ: । मृग: । कम् । अगन् । ऊनऽयोपन: । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.२२॥
अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 22
भाषार्थ -
(वृषाकपे) हे वृषाकपि जीवात्मन्! (इन्द्र) और हे परमेश्वर! (यद्) जब तुम दोनों, (उदञ्चः) ऊपर के (गृहम्) घर में (आजगन्तन) आजाओगे, एकत्रित हो जाओगे, तब अधूरा-उपासक, जो पहिले (पुल्वघः) महापापी तथा (जनयोपनः) प्रजाजन-पीड़क (मृगः) पशु बना हुआ था, (स्यः) वह अब (क्व) कहाँ रहा, (कम्) कहाँ (अगन्) चला गया? [अर्थात् वह परमेश्वर में लीन हो गया,] जो (विश्वस्मात् इन्द्र उत्तरः) परमेश्वर कि सर्वोत्कृष्ट है।
टिप्पणी -
[उदञ्चः=अर्थात् हृदयचक्र, आज्ञाचक्र तथा सहस्रारचक्र—ये ऊपर के चक्र हैं। इन्हें ऊपर के घर कहा गया है।]