Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 126/ मन्त्र 19
    सूक्त - वृषाकपिरिन्द्राणी च देवता - इन्द्रः छन्दः - पङ्क्तिः सूक्तम् - सूक्त-१२६

    अ॒यमे॑मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य॑म्। पिबा॑मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

    स्वर सहित पद पाठ

    अ॒यम् । ए॒मि॒ । वि॒ऽचाक॑शत् । वि॒ऽचि॒न्वन् । दास॑म् । आर्य॑म् ॥ पिबा॑मि । पा॒क॒सुत्व॑न: । अ॒भि । धीर॑म् । अ॒चा॒क॒श॒म् । विश्व॑स्मात् । इन्द्र॑: । उत्ऽत॑र ॥१२६.१९॥


    स्वर रहित मन्त्र

    अयमेमि विचाकशद्विचिन्वन्दासमार्यम्। पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥

    स्वर रहित पद पाठ

    अयम् । एमि । विऽचाकशत् । विऽचिन्वन् । दासम् । आर्यम् ॥ पिबामि । पाकसुत्वन: । अभि । धीरम् । अचाकशम् । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 126; मन्त्र » 19

    भाषार्थ -
    इन्द्र अर्थात् परमेश्वर कहता हे कि (अयम्) यह मैं (विचाकशत्) विवेकपूर्वक निरीक्षण करता हुआ (दासम् आर्यम्) दास और आर्य का (विचिन्वन्) विवेकपूर्वक भेद करता हुआ, (एमि) इस जगत् में आता हूँ। मैं (पाकसुत्वनः) परिपक्व-भक्तिरसवाले उपासक के परिपक्व भक्तिरस का (पिबामि) पान करता हूँ, उसे स्वीकार करता हूँ, उसे मानो तृषित हुआ ग्रहण करता हूँ। और (धीरम्) मेधावी उपासक को (अचाकशम्) पहिचानता हूँ। (विश्वस्मात्০) पूर्ववत्।

    इस भाष्य को एडिट करें
    Top