Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 1
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - जगती सूक्तम् - शत्रुदमन सूक्त

    इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्यर्पयतं वृषणा तमो॒वृधः॑। परा॑ शृणीतम॒चितो॒ न्योषतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्त्रिणः॑ ॥

    स्वर सहित पद पाठ

    इन्द्रा॑सोमा । तप॑तम् । रक्ष॑: । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒म॒:ऽवृध॑: । परा॑ । शृ॒णी॒त॒म् । अ॒चित॑: । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्त्रिण॑: ॥४.१॥


    स्वर रहित मन्त्र

    इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः। परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥

    स्वर रहित पद पाठ

    इन्द्रासोमा । तपतम् । रक्ष: । उब्जतम् । नि । अर्पयतम् । वृषणा । तम:ऽवृध: । परा । शृणीतम् । अचित: । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्त्रिण: ॥४.१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 1

    भाषार्थ -
    (इन्द्रासोमा१) हे परमैश्वर्य वाले सम्राट! तथा सेना के प्रेरक सेनाध्यक्ष ! तुम दोनों (रक्षः) राक्षसवर्ग को (तपतम्) तपाओ (उब्जतम्) उसे ऋजु कर्मों वाला करो। (वृषणा) हे वाणों की वर्षा करने वालो ! (तमोवृधः) तमोगुण के बढ़ाने वालों को (न्यर्पयतम्) हमारे प्रति समर्पित करो। (अचितः) इन अज्ञानी, (अत्रिणः) मांसभक्षकों को (परा शृणीतम) हमारे राष्ट्र से परे करके विशीर्ण करो, (योषतम्) नितरां दग्ध करो, (हृतम्) मार डालो, (नुदेथाम्) धकेल दो, (निशिशीतम्) नितरां जीर्ण-शीर्ण कर दो।

    इस भाष्य को एडिट करें
    Top