अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 7
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः। इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥
स्वर सहित पद पाठप्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभि: । एवै॑: । ह॒तम् । द्रु॒ह: । र॒क्षस॑: । भ॒ङ्गु॒रऽव॑त: । इन्द्रा॑सोमा । दु॒:ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । य: । मा॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हु: ॥४.७॥
स्वर रहित मन्त्र
प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः। इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥
स्वर रहित पद पाठप्रति । स्मरेथाम् । तुजयत्ऽभि: । एवै: । हतम् । द्रुह: । रक्षस: । भङ्गुरऽवत: । इन्द्रासोमा । दु:ऽकृते । मा । सुऽगम् । भूत् । य: । मा । कदा । चित् । अभिऽदासति । द्रुहु: ॥४.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 7
भाषार्थ -
(तुजयद्भिः) हिंसाकारक (एवैः) गतियों अर्थात् व्यवहारों द्वारा [हिंसाकारी], (प्रति) शत्रु के प्रत्येक व्यवहार का (स्मरेथाम्) तुम दोनों स्मरण करो, और (द्रुहः) द्रोहकारी (भङ्गुरावतः) भङ्गुर हो जाने वाले (रक्षसः) राक्षस स्वभाव वाले [शत्रु राजा] का (हतम्) तुम दोनों हनन करो। (इन्द्रासोमा) हे सम्राट् तथा सेनाध्यक्ष ! (दुष्कृते) दुष्कर्मी राक्षस [शत्रु राजा] को (सुगम्) सुगम जीवन का सुख (मा भूत्) न हो, (यः) जो (द्रुहुः) दुष्कृत द्रोही कि (मा) मेरा (कदाचित्) कभी भी (अभि दासति) उपक्षय करता है। एवैः= अयनैः [व्यवहारैः] (निरुक्त २।७।२५; १२।२।२३)।
टिप्पणी -
[राष्ट्र या साम्राज्य के अधिकारी, एक बार भी हिंसा करने वाले परराष्ट्र के दुष्कर्म को न भूलें, अपितु उसका स्मरण कर हिंसक के विनाश के लिये यत्न करें। तुजयद्भिः= तुज हिंसायाम् (भ्वादिः)। एवैः= इण् (गतौ) + वन् (उणा० १।१५२)। "मा" का अभिप्राय है प्रधानमन्त्री। साम्राज्य का उपक्षय, प्रधानमन्त्री का उपक्षय है]।