अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 2
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्यघं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व। ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् ।अ॒भि । अ॒घम् । तपु॑: । य॒य॒स्तु॒ । च॒रु: । अ॒ग्नि॒मान्ऽइ॑व । ब्र॒ह्म॒द्विषे॑ । क्र॒व्यऽअदे॑ । घो॒रऽच॑क्षसे । द्वेष॑: । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒दिने॑ ॥४.२॥
स्वर रहित मन्त्र
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमाँ इव। ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥
स्वर रहित पद पाठइन्द्रासोमा । सम् । अघऽशंसम् ।अभि । अघम् । तपु: । ययस्तु । चरु: । अग्निमान्ऽइव । ब्रह्मद्विषे । क्रव्यऽअदे । घोरऽचक्षसे । द्वेष: । धत्तम् । अनवायम् । किमीदिने ॥४.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 2
भाषार्थ -
(इन्द्रासोमा) हे सम्राट् तथा सेनाध्यक्ष ! (अघशंसम्) पाप की प्रशंसा करने वाले, (अघम्) पापी के (अभि) प्रति (तपुः) सन्तापी-अस्त्र (सम् ययस्तु) सम्यक्तया प्राप्त हो, (इव) जैसे कि (चः) चावल पकाने वाला माण्ड (अग्निमान्) अग्निवाला हो जाता है, अग्नि द्वारा सन्तप्त हो जाता है। तथा (ब्रह्मद्विषे) वेद और परमेश्वर के द्वेषी के लिये तथा (क्रव्यादे) मांसभक्षक के लिये और (घोरचक्षसे) भयङ्कर दृष्टि वाले तथा (किमीदिने) भेद लेने वाले गुप्तचर के लिये (अनवायम्) विना व्यवधान अर्थात् सदा (द्वेषः धत्तम्) द्वेष धारण करो।
टिप्पणी -
[पापी को तो सन्तापी अस्त्र द्वारा सन्तप्त करने और ब्रह्मद्वेषी आदि के प्रति सदा द्वेष रखने का विधान हुआ है।]