अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 9
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑। अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥
स्वर सहित पद पाठये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवै॑: । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभि॑: । अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोम॑: । आ । वा॒ । द॒धा॒तु॒ । नि:ऽऋ॑ते: । उ॒पऽस्थे॑ ॥४.९॥
स्वर रहित मन्त्र
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः। अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥
स्वर रहित पद पाठये । पाकऽशंसम् । विऽहरन्ते । एवै: । ये । वा । भद्रम् । दूषयन्ति । स्वधाभि: । अहये । वा । तान् । प्रऽददातु । सोम: । आ । वा । दधातु । नि:ऽऋते: । उपऽस्थे ॥४.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 9
भाषार्थ -
(ये) जो (पाकशंसम्) परिपक्व विचारों तथा पवित्र कर्मों के कथन करने वाले मुझ को, (एवैः) निज व्यवहारों द्वारा (विहरन्ते) कर्तव्यों से विहृत अर्थात् पराङ्मुख कर देते हैं, (वा) या (ये) जो (स्वधाभिः) स्वनिहित कुसंस्कारों के कारण (भद्रम्) [मेरे] भद्रकर्म को (दूषयन्ति) दूषित कर्म कहते हैं, (तान्) उन्हें (सोमः) सेनाध्यक्ष [मन्त्र १] (वा) या तो (अहये) सांप के लिये (प्रददातु) प्रदान करे, (वा) अथवा (निर्ऋतेः) कृच्छापत्ति की (उपस्थे) गोद में (आदधातु) स्थापित करे।
टिप्पणी -
[विहरणम् = Taking away (आप्टे)। एवैः= इण् गतौ + वन् (उणा० १।१५२), तथा मन्त्र (७)।]