अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 5
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः। तपु॑र्वधेभिर॒जरे॑भिर॒त्त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒व: । परि॑ । अ॒ग्नि॒ऽत॒प्तेभि॑: । यु॒वम् । अश्म॑हन्मऽभि: । तपु॑:ऽवधेभि: । अ॒जरे॑भि: । अ॒त्त्रिण॑: । नि । पर्शा॑ने । वि॒ध्य॒त॒म् । यन्तु॑ । नि॒ऽस्व॒रम् ॥४.५॥
स्वर रहित मन्त्र
इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः। तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥
स्वर रहित पद पाठइन्द्रासोमा । वर्तयतम् । दिव: । परि । अग्निऽतप्तेभि: । युवम् । अश्महन्मऽभि: । तपु:ऽवधेभि: । अजरेभि: । अत्त्रिण: । नि । पर्शाने । विध्यतम् । यन्तु । निऽस्वरम् ॥४.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 5
भाषार्थ -
(इन्द्रासोमा) हे सम्राट् तथा सेनाध्यक्ष ! (युवम्) तुम दोनों (दिवस्परि) द्युलोक से [आयुधों को] (वर्तयतम्) फेंको तथा (अग्नितप्तेभिः) अग्नि की तरह या अग्निद्वारा प्रतप्त (अश्महन्मभिः) पत्थरूपी हथियारों द्वारा और (अजरेभिः) नये (तपुर्वधेभिः) प्रतप्त आयुधों द्वारा (अत्रिणः) मांस-भक्षकों को (पर्शाने) उन की पसलियों पर विध्यतम्) उन्हें बींधो और के (निस्वरम्= निःस्वरम्) विना चिल्लाए (यन्तु) चल बसें, मर जाय।
टिप्पणी -
[दिवः= अन्तरिक्ष के ऊपर के स्थान अर्थात् द्युलोक से। पृथिवीस्थ अत्रियों पर अन्तरिक्ष से, तथा विमानों द्वारा युद्ध करने वालों पर द्यूलोक से आयुध फैंकों। निस्वरम्= निःस्वरम् (सायण)। अश्महन्मभिः= अश्मा, अयःसारः। अयः सारमयैर्हननसाधनैरायुधः (सायण)]