अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 3
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम्। यतो॒ नैषां॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । दु॒:ऽकृत॑: । व॒व्रे । अ॒न्त: । अ॒ना॒र॒म्भ॒णे । तम॑सि । प्र । वि॒ध्य॒त॒म् । यत॒: । न । ए॒षा॒म् । पुन॑: । एक॑: । च॒न । उ॒त्ऽअय॑त् । तत् । वा॒म् । अ॒स्तु॒ । सह॑से । म॒न्यु॒ऽमत् । शव॑: ॥४.३॥
स्वर रहित मन्त्र
इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम्। यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥
स्वर रहित पद पाठइन्द्रासोमा । दु:ऽकृत: । वव्रे । अन्त: । अनारम्भणे । तमसि । प्र । विध्यतम् । यत: । न । एषाम् । पुन: । एक: । चन । उत्ऽअयत् । तत् । वाम् । अस्तु । सहसे । मन्युऽमत् । शव: ॥४.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 3
भाषार्थ -
(इन्द्रासोमा) हे सम्राट् तथा सेनाध्यक्ष ! (दुष्कृतः) दुष्कर्मियों को (वव्रे अन्तः) कूप के अन्दर (अनारम्भण तमसि) आलम्बन रहित तम में (प्र विध्यतम्) बींधो। (यतः) जहां से (एषाम) इन में से (एकः चन) एक भी (पुनः) फिर (न उदयत्) न ऊपर आए, तथा (वाम्) तुम दोनों का (तद्) वह (मन्युमत् शवः) क्रोधसंवलित बल (सहसे) उन के पराभव के लिये (अस्तु) हो।
टिप्पणी -
["वव्रः कूपनाम" (निघं० ३।२३)। कूप अन्धकारमय हो। कूप में इन्हें फेंक कर या डाल कर, वाण आदि द्वारा इन्हें बींध डालने का विधान हुआ है। यह राजनैतिक दण्ड है, जो कि राजपुरुषों द्वारा दिया जाता है। प्रत्येक नागरिक को दण्ड देने का अधिकार नहीं। "शवः बलनाम" (निघं० २।९)]।