अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 10
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्। रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒ तना॑ च ॥
स्वर सहित पद पाठय: । न॒: । रस॑म् । दिप्स॑ति । पि॒त्व: । अ॒ग्ने॒ । अश्वा॑नम् । गवा॑म् । य: । त॒नूना॑म् । रि॒पु: । स्ते॒न: । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । स: । ही॒य॒ता॒म् । त॒न्वा᳡ । तना॑ । च॒ ॥४.१०॥
स्वर रहित मन्त्र
यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम्। रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥
स्वर रहित पद पाठय: । न: । रसम् । दिप्सति । पित्व: । अग्ने । अश्वानम् । गवाम् । य: । तनूनाम् । रिपु: । स्तेन: । स्तेयऽकृत् । दभ्रम् । एतु । नि । स: । हीयताम् । तन्वा । तना । च ॥४.१०॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 10
भाषार्थ -
(यः) जो (नः) हमारे (अश्वानाम्) अश्वों के (गवाम्) गौओं के (अग्ने) हे अग्रणी प्रधानमन्त्रि ! (यः) जो (तनूनाम्) हमारे पुत्रादि के शरीरों सम्बन्धी (रसम्) पेय रस को (पित्वः) और खाद्य अन्न को (दिप्सति) दम्भ पूर्वक [आत्मसात् करना] चाहता है, (सः) वह (रिपुः) शत्रु (स्तेनः) चोर और (स्तेयकृत) चोरी करने वाला, (दभ्रम्) रस और अन्न की अल्पता को (एतु) प्राप्त हो, (च) और (तन्वा) निज तनू से तथा (तना) सन्तानों से (निहीयताम्) विहीन हो जाय।
टिप्पणी -
[दभ्रम् = Little, small (आप्टे)। तना= तनु विस्तारे + क्विप् + तृतीयैकवचन। सन्तान द्वारा विहीन हो जाय। हमारे शरीर तथा सन्तानें परम्परा प्राप्त वीर्य और रजस् के विस्तार रूप ही हैं। सन्तानों से विहीन होने का अभिप्राय है कि वह सन्तानों से मिल न सके। तथा वह रस और अन्न की अल्पता के कारण निर्बल होता-होता मृत्यु को प्राप्त हो जाय]।