अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 11
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
प॒रः सो अ॑स्तु त॒न्वा॒ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑। प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥
स्वर सहित पद पाठप॒र: । स: । अ॒स्तु॒ । त॒न्वा᳡ । तना॑ । च॒ । ति॒स्र: । पृ॒थि॒वी: । अ॒ध: । अ॒स्तु॒ । विश्वा॑: । प्रति॑ । शु॒ष्य॒तु॒ । यश॑: । अ॒स्य॒ । दे॒वा॒: । य: । मा॒ । दिवा॑ । दिप्स॑ति । य: । च॒ । नक्त॑म् ॥४.११॥
स्वर रहित मन्त्र
परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः। प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥
स्वर रहित पद पाठपर: । स: । अस्तु । तन्वा । तना । च । तिस्र: । पृथिवी: । अध: । अस्तु । विश्वा: । प्रति । शुष्यतु । यश: । अस्य । देवा: । य: । मा । दिवा । दिप्सति । य: । च । नक्तम् ॥४.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 11
भाषार्थ -
(सः) वह (तन्वा) निज शरीर से (च) और (तना) सन्तानों से (परः अस्तु) परे हो जाय, [अथवा] (विश्वाः) सब (तिस्रः पृथिवीः) तीन पृथिवियों से (अधः) नीचे (अस्तु) हो जाय तथा (अस्य) इसका (यशः) यश (प्रति शुष्यतु) सूख जाय, मिट जाय, (देवाः) हे साम्राज्य के दिव्य अधिकारियो ! (यः) जो (मा) मुझे (दिवा) दिन में (यः च) और जो (नक्तम्) रात में (दिप्सति) धोखा देना चाहता है, या मार देना चाहता है।
टिप्पणी -
[परः= परदेश निकाला, स्वदेश से निकाल देना। इस प्रकार वह स्वशरीर की दृष्टि से स्वदेश से परे हो जाता है, और सन्तानों से भी परे हो जाता है। सन्तानें तो स्वदेश में ही रहती हैं। तिस्रः पृथिवी = (१) पर्वतीय अधित्यका, उच्चभूमि। (२) पर्वतीय उपत्यका, पादभूमि। (३) तथा समतल भूमि। इन से अधोभूमि= कबर, भूमि खोद कर निर्मित गड्ढा]।