Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 15
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - पुरस्ताद्बृहती सूक्तम् - प्रतिसरमणि सूक्त

    यस्त्वा॑ कृ॒त्याभि॒र्यस्त्वा॑ दी॒क्षाभि॑र्य॒ज्ञैर्यस्त्वा॒ जिघां॑सति। प्र॒त्यक्त्वमि॑न्द्र॒ तं ज॑हि॒ वज्रे॑ण श॒तप॑र्वणा ॥

    स्वर सहित पद पाठ

    य: । त्वा॒ । कृ॒त्याभि॑: । य: । त्वा॒ । दी॒क्षाभि॑: । य॒ज्ञै: । य: । त्वा॒ । ज‍िघां॑सति । प्र॒त्यक् । त्वम् । इ॒न्द्र॒ । तम् । ज॒हि॒ । वज्रे॑ण । श॒तऽप॑र्वणा ॥५.१५॥


    स्वर रहित मन्त्र

    यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति। प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥

    स्वर रहित पद पाठ

    य: । त्वा । कृत्याभि: । य: । त्वा । दीक्षाभि: । यज्ञै: । य: । त्वा । ज‍िघांसति । प्रत्यक् । त्वम् । इन्द्र । तम् । जहि । वज्रेण । शतऽपर्वणा ॥५.१५॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 15

    भाषार्थ -
    (यः) जो (त्वा) तुझे (कृत्याभिः) घातक सेनाओं द्वारा, (यः त्वा) जो तुझे (दीक्षाभिः) व्रतों द्वारा, (यः त्वा) जो तुझे (यज्ञैः) अभिचारिक यज्ञों-द्वारा (जिघांसति) मारना चाहता है, (तम्) उसे (त्वम्) तू (इन्द्र) सम्राट! (प्रत्यक्) प्रतिमुख करके, (शतपर्वणा) सौ-जोड़ों वाले (वज्रेण) वज्र द्वारा (जहि) मार डाल।

    इस भाष्य को एडिट करें
    Top