अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 16
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - चतुष्पदा भुरिग्जगती
सूक्तम् - प्रतिसरमणि सूक्त
अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः। प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥
स्वर सहित पद पाठअ॒यम् । इत् । वै । प्र॒ति॒ऽव॒र्त: । ओज॑स्वान् । स॒म्ऽज॒य: । म॒णि: । प्र॒ऽजाम् । धन॑म् । च॒ । र॒क्ष॒तु॒ । प॒रि॒ऽपान॑: । सु॒ऽम॒ङ्गल॑: ॥५.१६॥
स्वर रहित मन्त्र
अयमिद्वै प्रतीवर्त ओजस्वान्संजयो मणिः। प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥
स्वर रहित पद पाठअयम् । इत् । वै । प्रतिऽवर्त: । ओजस्वान् । सम्ऽजय: । मणि: । प्रऽजाम् । धनम् । च । रक्षतु । परिऽपान: । सुऽमङ्गल: ॥५.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 16
भाषार्थ -
(अयम्) यह (मणिः) सेनाध्यक्ष पुरुषरत्न (इद् वै) निश्चय से ही (प्रतीवर्तः) शत्रुसेना को वापिस लौटा देता है, (ओजस्वान्) ओजस्वी है, (संजयः) सम्यक् जेता है। (परिपाणः) सब ओर से रक्षा करने वाला, (सुमङ्गलः) तथा उत्तम मंगलस्वरूप यह (प्रजाम् धनम्, च) प्रजा और धन की (रक्षतु) रक्षा करे।