अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 7
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - ककुम्मत्यनुष्टुप्
सूक्तम् - प्रतिसरमणि सूक्त
ये स्रा॒क्त्यं म॒णिं जना॒ वर्मा॑णि कृ॒ण्वते॑। सूर्य॑ इव॒ दिव॑मा॒रुह्य॒ वि कृ॒त्या बा॑धते व॒शी ॥
स्वर सहित पद पाठये । स्रा॒क्त्यम् । म॒णिम् । जना॑: । वर्मा॑णि । कृ॒ण्वते॑ । सूर्य॑:ऽइव । दिव॑म् । आ॒ऽरुह्य॑ । वि । कृ॒त्या: । बा॒ध॒ते॒ । व॒शी ॥५.७॥
स्वर रहित मन्त्र
ये स्राक्त्यं मणिं जना वर्माणि कृण्वते। सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥
स्वर रहित पद पाठये । स्राक्त्यम् । मणिम् । जना: । वर्माणि । कृण्वते । सूर्य:ऽइव । दिवम् । आऽरुह्य । वि । कृत्या: । बाधते । वशी ॥५.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 7
भाषार्थ -
(ये) जो (जनाः) प्रजाजन (स्राक्त्यम् मणि) स्रज् द्वारा सत्कार योग्य पुरुषरत्न [सेनाध्यक्ष] को (वर्माणि) कवचरूप में (कृण्वते) कर लेते हैं, उन की शात्रवी (कृत्याः) सेनाओं को यह मणि (वि बाधते) विशेषतया नष्ट कर देता है, और (वशी) उन्हें अपने वश में कर लेता है, (इव) जैसे कि (सूर्यः) सूर्य (दिवम् आरुह्य) द्युलोक में आरोहण कर [अन्धकारों को विनष्ट कर देता है]।