अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 13
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - चतुष्पदा भुरिग्जगती
सूक्तम् - प्रतिसरमणि सूक्त
नैनं॑ घ्नन्त्यप्स॒रसो॒ न ग॑न्ध॒र्वा न मर्त्याः॑। सर्वा॒ दिशो॒ वि रा॑जति॒ यो बिभ॑र्ती॒मं म॒णिम् ॥
स्वर सहित पद पाठन । ए॒न॒म् । घ्न॒न्ति॒ । अ॒प्स॒रस॑: । न । ग॒न्ध॒र्वा: । न । मर्त्या॑: । सर्वा॑: । दिश॑: । वि । रा॒ज॒ति॒ । य: । बिभ॑र्ति । इ॒मम् । म॒णिम् ॥५.१३॥
स्वर रहित मन्त्र
नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः। सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥
स्वर रहित पद पाठन । एनम् । घ्नन्ति । अप्सरस: । न । गन्धर्वा: । न । मर्त्या: । सर्वा: । दिश: । वि । राजति । य: । बिभर्ति । इमम् । मणिम् ॥५.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 13
भाषार्थ -
(यः) जो राष्ट्रपति राजा (इमम्) इस (मणिम्) सेनाध्यक्षरूपी पुरुषरत्न का (बिभर्ति) धारण और पोषण करता है, (एनम्) इसका (न अप्सरसः) न तो अन्तरिक्ष विहारिणी शत्रु शक्तियां, (न) न (गन्धर्वाः) पृथिवी का धारण करने वाले अन्य राजा और (न मर्त्याः) न साधारण प्रजाजन (घ्नन्ति) हनन करते हैं। वह (सर्वाः दिशः) सब दिशाओं पर (वि राजति) राज्य करता है।
टिप्पणी -
[अप्सरसः= अप्सारिण्यः, अप्सु सारिण्यः। आपोऽन्तरिक्षनाम (निघं० १।२); अन्तरिक्ष में संचार करने वाली शात्रवी-सेनाएं| गन्धर्वाः= गौः पृथिवी नाम (निघं० १।१), उसका धारण करने वाले राजा]।