अथर्ववेद - काण्ड 8/ सूक्त 6/ मन्त्र 16
सूक्त - मातृनामा
देवता - मातृनामा अथवा मन्त्रोक्ताः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - गर्भदोषनिवारण सूक्त
प॑र्यस्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः। अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ॥
स्वर सहित पद पाठप॒र्य॒स्त॒ऽअ॒क्षा: । अप्र॑ऽचङ्कशा: । अ॒स्त्रै॒णा: । स॒न्तु॒ । पण्ड॑गा: । अव॑ । भे॒ष॒ज॒ । पा॒द॒य॒ । य: । इ॒माम् । स॒म्ऽविवृ॑त्सति । अप॑ति: । स्व॒प॒तिम् । स्त्रिय॑म् ॥६.१६॥
स्वर रहित मन्त्र
पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः। अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥
स्वर रहित पद पाठपर्यस्तऽअक्षा: । अप्रऽचङ्कशा: । अस्त्रैणा: । सन्तु । पण्डगा: । अव । भेषज । पादय । य: । इमाम् । सम्ऽविवृत्सति । अपति: । स्वपतिम् । स्त्रियम् ॥६.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 6; मन्त्र » 16
भाषार्थ -
(पर्यस्ताक्षाः) इधर-उधर के विषयों में आंखे भटकाने वाले (अप्रचङ्कशाः) अप्रशस्त गति वाले दुराचारी, या शासनविरोधी विप्लवकारी, (षण्डगाः) हिजड़ों के सदृश चालों वाले (अस्त्रैणाः सन्तु) निज स्त्रियों से विरहित कर दिये जांय। (यः) जो (अपतिः) पति न होता हुआ (स्वपतिं इमाम्, स्त्रियम्) निज पति वाली इस स्त्री के साथ (सं विवृत्सति) संवर्तन अर्थात् संभोग चाहता है उसे (भेषज) हे दण्डव्यवस्था रूपी औषध ! तू (अवपादय) अवाङ्मुख करके पटक दे। रोगपक्ष में स्त्रीकीटों को नरकीटों से पृथक् कर देना चाहिये। ताकि नए कीट उत्पन्न न हों।
टिप्पणी -
[अप्रचङ्कशाः= अप्र (अप्रशस्त) चङ्कशाः गति वाले, (कश गतिशासनयोः अदादिः, यङ् लुगन्त)। अथवा अ (विरोधे) प्रचङ्कशाः (कश शासने)= प्रकर्षरूप में शासनविरोधी, विप्लवकारी। षण्डगाः= क्लीब सदृश गतिवाले, व्यवहार वाले परस्त्रीभोगियों को निज स्त्रियों से रहित करके उन्हें संभोगशून्य कर देना चाहिये। मन्त्र में वज, पिङ्ग का कथन नहीं केवल भेषज पद है]।